Declension table of ?nirāśaguṭikā

Deva

FeminineSingularDualPlural
Nominativenirāśaguṭikā nirāśaguṭike nirāśaguṭikāḥ
Vocativenirāśaguṭike nirāśaguṭike nirāśaguṭikāḥ
Accusativenirāśaguṭikām nirāśaguṭike nirāśaguṭikāḥ
Instrumentalnirāśaguṭikayā nirāśaguṭikābhyām nirāśaguṭikābhiḥ
Dativenirāśaguṭikāyai nirāśaguṭikābhyām nirāśaguṭikābhyaḥ
Ablativenirāśaguṭikāyāḥ nirāśaguṭikābhyām nirāśaguṭikābhyaḥ
Genitivenirāśaguṭikāyāḥ nirāśaguṭikayoḥ nirāśaguṭikānām
Locativenirāśaguṭikāyām nirāśaguṭikayoḥ nirāśaguṭikāsu

Adverb -nirāśaguṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria