Declension table of ?nirāśaṅkya

Deva

MasculineSingularDualPlural
Nominativenirāśaṅkyaḥ nirāśaṅkyau nirāśaṅkyāḥ
Vocativenirāśaṅkya nirāśaṅkyau nirāśaṅkyāḥ
Accusativenirāśaṅkyam nirāśaṅkyau nirāśaṅkyān
Instrumentalnirāśaṅkyena nirāśaṅkyābhyām nirāśaṅkyaiḥ nirāśaṅkyebhiḥ
Dativenirāśaṅkyāya nirāśaṅkyābhyām nirāśaṅkyebhyaḥ
Ablativenirāśaṅkyāt nirāśaṅkyābhyām nirāśaṅkyebhyaḥ
Genitivenirāśaṅkyasya nirāśaṅkyayoḥ nirāśaṅkyānām
Locativenirāśaṅkye nirāśaṅkyayoḥ nirāśaṅkyeṣu

Compound nirāśaṅkya -

Adverb -nirāśaṅkyam -nirāśaṅkyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria