Declension table of ?nirāśāsanna

Deva

NeuterSingularDualPlural
Nominativenirāśāsannam nirāśāsanne nirāśāsannāni
Vocativenirāśāsanna nirāśāsanne nirāśāsannāni
Accusativenirāśāsannam nirāśāsanne nirāśāsannāni
Instrumentalnirāśāsannena nirāśāsannābhyām nirāśāsannaiḥ
Dativenirāśāsannāya nirāśāsannābhyām nirāśāsannebhyaḥ
Ablativenirāśāsannāt nirāśāsannābhyām nirāśāsannebhyaḥ
Genitivenirāśāsannasya nirāśāsannayoḥ nirāśāsannānām
Locativenirāśāsanne nirāśāsannayoḥ nirāśāsanneṣu

Compound nirāśāsanna -

Adverb -nirāśāsannam -nirāśāsannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria