Declension table of ?nirāyudha

Deva

MasculineSingularDualPlural
Nominativenirāyudhaḥ nirāyudhau nirāyudhāḥ
Vocativenirāyudha nirāyudhau nirāyudhāḥ
Accusativenirāyudham nirāyudhau nirāyudhān
Instrumentalnirāyudhena nirāyudhābhyām nirāyudhaiḥ nirāyudhebhiḥ
Dativenirāyudhāya nirāyudhābhyām nirāyudhebhyaḥ
Ablativenirāyudhāt nirāyudhābhyām nirāyudhebhyaḥ
Genitivenirāyudhasya nirāyudhayoḥ nirāyudhānām
Locativenirāyudhe nirāyudhayoḥ nirāyudheṣu

Compound nirāyudha -

Adverb -nirāyudham -nirāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria