Declension table of ?nirāvarṣa

Deva

MasculineSingularDualPlural
Nominativenirāvarṣaḥ nirāvarṣau nirāvarṣāḥ
Vocativenirāvarṣa nirāvarṣau nirāvarṣāḥ
Accusativenirāvarṣam nirāvarṣau nirāvarṣān
Instrumentalnirāvarṣeṇa nirāvarṣābhyām nirāvarṣaiḥ nirāvarṣebhiḥ
Dativenirāvarṣāya nirāvarṣābhyām nirāvarṣebhyaḥ
Ablativenirāvarṣāt nirāvarṣābhyām nirāvarṣebhyaḥ
Genitivenirāvarṣasya nirāvarṣayoḥ nirāvarṣāṇām
Locativenirāvarṣe nirāvarṣayoḥ nirāvarṣeṣu

Compound nirāvarṣa -

Adverb -nirāvarṣam -nirāvarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria