Declension table of ?nirātmavat

Deva

MasculineSingularDualPlural
Nominativenirātmavān nirātmavantau nirātmavantaḥ
Vocativenirātmavan nirātmavantau nirātmavantaḥ
Accusativenirātmavantam nirātmavantau nirātmavataḥ
Instrumentalnirātmavatā nirātmavadbhyām nirātmavadbhiḥ
Dativenirātmavate nirātmavadbhyām nirātmavadbhyaḥ
Ablativenirātmavataḥ nirātmavadbhyām nirātmavadbhyaḥ
Genitivenirātmavataḥ nirātmavatoḥ nirātmavatām
Locativenirātmavati nirātmavatoḥ nirātmavatsu

Compound nirātmavat -

Adverb -nirātmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria