Declension table of ?nirātmatva

Deva

NeuterSingularDualPlural
Nominativenirātmatvam nirātmatve nirātmatvāni
Vocativenirātmatva nirātmatve nirātmatvāni
Accusativenirātmatvam nirātmatve nirātmatvāni
Instrumentalnirātmatvena nirātmatvābhyām nirātmatvaiḥ
Dativenirātmatvāya nirātmatvābhyām nirātmatvebhyaḥ
Ablativenirātmatvāt nirātmatvābhyām nirātmatvebhyaḥ
Genitivenirātmatvasya nirātmatvayoḥ nirātmatvānām
Locativenirātmatve nirātmatvayoḥ nirātmatveṣu

Compound nirātmatva -

Adverb -nirātmatvam -nirātmatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria