Declension table of ?nirāsvādya

Deva

NeuterSingularDualPlural
Nominativenirāsvādyam nirāsvādye nirāsvādyāni
Vocativenirāsvādya nirāsvādye nirāsvādyāni
Accusativenirāsvādyam nirāsvādye nirāsvādyāni
Instrumentalnirāsvādyena nirāsvādyābhyām nirāsvādyaiḥ
Dativenirāsvādyāya nirāsvādyābhyām nirāsvādyebhyaḥ
Ablativenirāsvādyāt nirāsvādyābhyām nirāsvādyebhyaḥ
Genitivenirāsvādyasya nirāsvādyayoḥ nirāsvādyānām
Locativenirāsvādye nirāsvādyayoḥ nirāsvādyeṣu

Compound nirāsvādya -

Adverb -nirāsvādyam -nirāsvādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria