Declension table of ?nirāsvādarasa

Deva

NeuterSingularDualPlural
Nominativenirāsvādarasam nirāsvādarase nirāsvādarasāni
Vocativenirāsvādarasa nirāsvādarase nirāsvādarasāni
Accusativenirāsvādarasam nirāsvādarase nirāsvādarasāni
Instrumentalnirāsvādarasena nirāsvādarasābhyām nirāsvādarasaiḥ
Dativenirāsvādarasāya nirāsvādarasābhyām nirāsvādarasebhyaḥ
Ablativenirāsvādarasāt nirāsvādarasābhyām nirāsvādarasebhyaḥ
Genitivenirāsvādarasasya nirāsvādarasayoḥ nirāsvādarasānām
Locativenirāsvādarase nirāsvādarasayoḥ nirāsvādaraseṣu

Compound nirāsvādarasa -

Adverb -nirāsvādarasam -nirāsvādarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria