Declension table of ?nirāsaguṭikā

Deva

FeminineSingularDualPlural
Nominativenirāsaguṭikā nirāsaguṭike nirāsaguṭikāḥ
Vocativenirāsaguṭike nirāsaguṭike nirāsaguṭikāḥ
Accusativenirāsaguṭikām nirāsaguṭike nirāsaguṭikāḥ
Instrumentalnirāsaguṭikayā nirāsaguṭikābhyām nirāsaguṭikābhiḥ
Dativenirāsaguṭikāyai nirāsaguṭikābhyām nirāsaguṭikābhyaḥ
Ablativenirāsaguṭikāyāḥ nirāsaguṭikābhyām nirāsaguṭikābhyaḥ
Genitivenirāsaguṭikāyāḥ nirāsaguṭikayoḥ nirāsaguṭikānām
Locativenirāsaguṭikāyām nirāsaguṭikayoḥ nirāsaguṭikāsu

Adverb -nirāsaguṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria