Declension table of ?nirānanda

Deva

NeuterSingularDualPlural
Nominativenirānandam nirānande nirānandāni
Vocativenirānanda nirānande nirānandāni
Accusativenirānandam nirānande nirānandāni
Instrumentalnirānandena nirānandābhyām nirānandaiḥ
Dativenirānandāya nirānandābhyām nirānandebhyaḥ
Ablativenirānandāt nirānandābhyām nirānandebhyaḥ
Genitivenirānandasya nirānandayoḥ nirānandānām
Locativenirānande nirānandayoḥ nirānandeṣu

Compound nirānanda -

Adverb -nirānandam -nirānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria