Declension table of ?nirākāśa

Deva

NeuterSingularDualPlural
Nominativenirākāśam nirākāśe nirākāśāni
Vocativenirākāśa nirākāśe nirākāśāni
Accusativenirākāśam nirākāśe nirākāśāni
Instrumentalnirākāśena nirākāśābhyām nirākāśaiḥ
Dativenirākāśāya nirākāśābhyām nirākāśebhyaḥ
Ablativenirākāśāt nirākāśābhyām nirākāśebhyaḥ
Genitivenirākāśasya nirākāśayoḥ nirākāśānām
Locativenirākāśe nirākāśayoḥ nirākāśeṣu

Compound nirākāśa -

Adverb -nirākāśam -nirākāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria