Declension table of ?nirākṛti_ā

Deva

FeminineSingularDualPlural
Nominativenirākṛti_ā nirākṛti_e nirākṛti_āḥ
Vocativenirākṛti_e nirākṛti_e nirākṛti_āḥ
Accusativenirākṛti_ām nirākṛti_e nirākṛti_āḥ
Instrumentalnirākṛti_ayā nirākṛti_ābhyām nirākṛti_ābhiḥ
Dativenirākṛti_āyai nirākṛti_ābhyām nirākṛti_ābhyaḥ
Ablativenirākṛti_āyāḥ nirākṛti_ābhyām nirākṛti_ābhyaḥ
Genitivenirākṛti_āyāḥ nirākṛti_ayoḥ nirākṛti_ānām
Locativenirākṛti_āyām nirākṛti_ayoḥ nirākṛti_āsu

Adverb -nirākṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria