Declension table of ?nirākṛtanimeṣa

Deva

NeuterSingularDualPlural
Nominativenirākṛtanimeṣam nirākṛtanimeṣe nirākṛtanimeṣāṇi
Vocativenirākṛtanimeṣa nirākṛtanimeṣe nirākṛtanimeṣāṇi
Accusativenirākṛtanimeṣam nirākṛtanimeṣe nirākṛtanimeṣāṇi
Instrumentalnirākṛtanimeṣeṇa nirākṛtanimeṣābhyām nirākṛtanimeṣaiḥ
Dativenirākṛtanimeṣāya nirākṛtanimeṣābhyām nirākṛtanimeṣebhyaḥ
Ablativenirākṛtanimeṣāt nirākṛtanimeṣābhyām nirākṛtanimeṣebhyaḥ
Genitivenirākṛtanimeṣasya nirākṛtanimeṣayoḥ nirākṛtanimeṣāṇām
Locativenirākṛtanimeṣe nirākṛtanimeṣayoḥ nirākṛtanimeṣeṣu

Compound nirākṛtanimeṣa -

Adverb -nirākṛtanimeṣam -nirākṛtanimeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria