Declension table of ?nirākṛtānyottarā

Deva

FeminineSingularDualPlural
Nominativenirākṛtānyottarā nirākṛtānyottare nirākṛtānyottarāḥ
Vocativenirākṛtānyottare nirākṛtānyottare nirākṛtānyottarāḥ
Accusativenirākṛtānyottarām nirākṛtānyottare nirākṛtānyottarāḥ
Instrumentalnirākṛtānyottarayā nirākṛtānyottarābhyām nirākṛtānyottarābhiḥ
Dativenirākṛtānyottarāyai nirākṛtānyottarābhyām nirākṛtānyottarābhyaḥ
Ablativenirākṛtānyottarāyāḥ nirākṛtānyottarābhyām nirākṛtānyottarābhyaḥ
Genitivenirākṛtānyottarāyāḥ nirākṛtānyottarayoḥ nirākṛtānyottarāṇām
Locativenirākṛtānyottarāyām nirākṛtānyottarayoḥ nirākṛtānyottarāsu

Adverb -nirākṛtānyottaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria