Declension table of ?nirākṛtānyottara

Deva

NeuterSingularDualPlural
Nominativenirākṛtānyottaram nirākṛtānyottare nirākṛtānyottarāṇi
Vocativenirākṛtānyottara nirākṛtānyottare nirākṛtānyottarāṇi
Accusativenirākṛtānyottaram nirākṛtānyottare nirākṛtānyottarāṇi
Instrumentalnirākṛtānyottareṇa nirākṛtānyottarābhyām nirākṛtānyottaraiḥ
Dativenirākṛtānyottarāya nirākṛtānyottarābhyām nirākṛtānyottarebhyaḥ
Ablativenirākṛtānyottarāt nirākṛtānyottarābhyām nirākṛtānyottarebhyaḥ
Genitivenirākṛtānyottarasya nirākṛtānyottarayoḥ nirākṛtānyottarāṇām
Locativenirākṛtānyottare nirākṛtānyottarayoḥ nirākṛtānyottareṣu

Compound nirākṛtānyottara -

Adverb -nirākṛtānyottaram -nirākṛtānyottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria