Declension table of ?nirāhavavat

Deva

NeuterSingularDualPlural
Nominativenirāhavavat nirāhavavantī nirāhavavatī nirāhavavanti
Vocativenirāhavavat nirāhavavantī nirāhavavatī nirāhavavanti
Accusativenirāhavavat nirāhavavantī nirāhavavatī nirāhavavanti
Instrumentalnirāhavavatā nirāhavavadbhyām nirāhavavadbhiḥ
Dativenirāhavavate nirāhavavadbhyām nirāhavavadbhyaḥ
Ablativenirāhavavataḥ nirāhavavadbhyām nirāhavavadbhyaḥ
Genitivenirāhavavataḥ nirāhavavatoḥ nirāhavavatām
Locativenirāhavavati nirāhavavatoḥ nirāhavavatsu

Adverb -nirāhavavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria