Declension table of ?nirādhāratva

Deva

NeuterSingularDualPlural
Nominativenirādhāratvam nirādhāratve nirādhāratvāni
Vocativenirādhāratva nirādhāratve nirādhāratvāni
Accusativenirādhāratvam nirādhāratve nirādhāratvāni
Instrumentalnirādhāratvena nirādhāratvābhyām nirādhāratvaiḥ
Dativenirādhāratvāya nirādhāratvābhyām nirādhāratvebhyaḥ
Ablativenirādhāratvāt nirādhāratvābhyām nirādhāratvebhyaḥ
Genitivenirādhāratvasya nirādhāratvayoḥ nirādhāratvānām
Locativenirādhāratve nirādhāratvayoḥ nirādhāratveṣu

Compound nirādhāratva -

Adverb -nirādhāratvam -nirādhāratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria