Declension table of ?nirādhāna

Deva

NeuterSingularDualPlural
Nominativenirādhānam nirādhāne nirādhānāni
Vocativenirādhāna nirādhāne nirādhānāni
Accusativenirādhānam nirādhāne nirādhānāni
Instrumentalnirādhānena nirādhānābhyām nirādhānaiḥ
Dativenirādhānāya nirādhānābhyām nirādhānebhyaḥ
Ablativenirādhānāt nirādhānābhyām nirādhānebhyaḥ
Genitivenirādhānasya nirādhānayoḥ nirādhānānām
Locativenirādhāne nirādhānayoḥ nirādhāneṣu

Compound nirādhāna -

Adverb -nirādhānam -nirādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria