Declension table of ?nirācāra

Deva

NeuterSingularDualPlural
Nominativenirācāram nirācāre nirācārāṇi
Vocativenirācāra nirācāre nirācārāṇi
Accusativenirācāram nirācāre nirācārāṇi
Instrumentalnirācāreṇa nirācārābhyām nirācāraiḥ
Dativenirācārāya nirācārābhyām nirācārebhyaḥ
Ablativenirācārāt nirācārābhyām nirācārebhyaḥ
Genitivenirācārasya nirācārayoḥ nirācārāṇām
Locativenirācāre nirācārayoḥ nirācāreṣu

Compound nirācāra -

Adverb -nirācāram -nirācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria