Declension table of ?nirābhāsa

Deva

NeuterSingularDualPlural
Nominativenirābhāsam nirābhāse nirābhāsāni
Vocativenirābhāsa nirābhāse nirābhāsāni
Accusativenirābhāsam nirābhāse nirābhāsāni
Instrumentalnirābhāsena nirābhāsābhyām nirābhāsaiḥ
Dativenirābhāsāya nirābhāsābhyām nirābhāsebhyaḥ
Ablativenirābhāsāt nirābhāsābhyām nirābhāsebhyaḥ
Genitivenirābhāsasya nirābhāsayoḥ nirābhāsānām
Locativenirābhāse nirābhāsayoḥ nirābhāseṣu

Compound nirābhāsa -

Adverb -nirābhāsam -nirābhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria