Declension table of ?niraṃśatva

Deva

NeuterSingularDualPlural
Nominativeniraṃśatvam niraṃśatve niraṃśatvāni
Vocativeniraṃśatva niraṃśatve niraṃśatvāni
Accusativeniraṃśatvam niraṃśatve niraṃśatvāni
Instrumentalniraṃśatvena niraṃśatvābhyām niraṃśatvaiḥ
Dativeniraṃśatvāya niraṃśatvābhyām niraṃśatvebhyaḥ
Ablativeniraṃśatvāt niraṃśatvābhyām niraṃśatvebhyaḥ
Genitiveniraṃśatvasya niraṃśatvayoḥ niraṃśatvānām
Locativeniraṃśatve niraṃśatvayoḥ niraṃśatveṣu

Compound niraṃśatva -

Adverb -niraṃśatvam -niraṃśatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria