Declension table of ?nirṇayasamudāya

Deva

MasculineSingularDualPlural
Nominativenirṇayasamudāyaḥ nirṇayasamudāyau nirṇayasamudāyāḥ
Vocativenirṇayasamudāya nirṇayasamudāyau nirṇayasamudāyāḥ
Accusativenirṇayasamudāyam nirṇayasamudāyau nirṇayasamudāyān
Instrumentalnirṇayasamudāyena nirṇayasamudāyābhyām nirṇayasamudāyaiḥ nirṇayasamudāyebhiḥ
Dativenirṇayasamudāyāya nirṇayasamudāyābhyām nirṇayasamudāyebhyaḥ
Ablativenirṇayasamudāyāt nirṇayasamudāyābhyām nirṇayasamudāyebhyaḥ
Genitivenirṇayasamudāyasya nirṇayasamudāyayoḥ nirṇayasamudāyānām
Locativenirṇayasamudāye nirṇayasamudāyayoḥ nirṇayasamudāyeṣu

Compound nirṇayasamudāya -

Adverb -nirṇayasamudāyam -nirṇayasamudāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria