Declension table of ?nirṇayasaṅgraha

Deva

MasculineSingularDualPlural
Nominativenirṇayasaṅgrahaḥ nirṇayasaṅgrahau nirṇayasaṅgrahāḥ
Vocativenirṇayasaṅgraha nirṇayasaṅgrahau nirṇayasaṅgrahāḥ
Accusativenirṇayasaṅgraham nirṇayasaṅgrahau nirṇayasaṅgrahān
Instrumentalnirṇayasaṅgraheṇa nirṇayasaṅgrahābhyām nirṇayasaṅgrahaiḥ nirṇayasaṅgrahebhiḥ
Dativenirṇayasaṅgrahāya nirṇayasaṅgrahābhyām nirṇayasaṅgrahebhyaḥ
Ablativenirṇayasaṅgrahāt nirṇayasaṅgrahābhyām nirṇayasaṅgrahebhyaḥ
Genitivenirṇayasaṅgrahasya nirṇayasaṅgrahayoḥ nirṇayasaṅgrahāṇām
Locativenirṇayasaṅgrahe nirṇayasaṅgrahayoḥ nirṇayasaṅgraheṣu

Compound nirṇayasaṅgraha -

Adverb -nirṇayasaṅgraham -nirṇayasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria