Declension table of ?nirṇayaratnadīpikā

Deva

FeminineSingularDualPlural
Nominativenirṇayaratnadīpikā nirṇayaratnadīpike nirṇayaratnadīpikāḥ
Vocativenirṇayaratnadīpike nirṇayaratnadīpike nirṇayaratnadīpikāḥ
Accusativenirṇayaratnadīpikām nirṇayaratnadīpike nirṇayaratnadīpikāḥ
Instrumentalnirṇayaratnadīpikayā nirṇayaratnadīpikābhyām nirṇayaratnadīpikābhiḥ
Dativenirṇayaratnadīpikāyai nirṇayaratnadīpikābhyām nirṇayaratnadīpikābhyaḥ
Ablativenirṇayaratnadīpikāyāḥ nirṇayaratnadīpikābhyām nirṇayaratnadīpikābhyaḥ
Genitivenirṇayaratnadīpikāyāḥ nirṇayaratnadīpikayoḥ nirṇayaratnadīpikānām
Locativenirṇayaratnadīpikāyām nirṇayaratnadīpikayoḥ nirṇayaratnadīpikāsu

Adverb -nirṇayaratnadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria