Declension table of ?nirṇayamañjarī

Deva

FeminineSingularDualPlural
Nominativenirṇayamañjarī nirṇayamañjaryau nirṇayamañjaryaḥ
Vocativenirṇayamañjari nirṇayamañjaryau nirṇayamañjaryaḥ
Accusativenirṇayamañjarīm nirṇayamañjaryau nirṇayamañjarīḥ
Instrumentalnirṇayamañjaryā nirṇayamañjarībhyām nirṇayamañjarībhiḥ
Dativenirṇayamañjaryai nirṇayamañjarībhyām nirṇayamañjarībhyaḥ
Ablativenirṇayamañjaryāḥ nirṇayamañjarībhyām nirṇayamañjarībhyaḥ
Genitivenirṇayamañjaryāḥ nirṇayamañjaryoḥ nirṇayamañjarīṇām
Locativenirṇayamañjaryām nirṇayamañjaryoḥ nirṇayamañjarīṣu

Compound nirṇayamañjari - nirṇayamañjarī -

Adverb -nirṇayamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria