Declension table of ?nirṇayāmṛta

Deva

NeuterSingularDualPlural
Nominativenirṇayāmṛtam nirṇayāmṛte nirṇayāmṛtāni
Vocativenirṇayāmṛta nirṇayāmṛte nirṇayāmṛtāni
Accusativenirṇayāmṛtam nirṇayāmṛte nirṇayāmṛtāni
Instrumentalnirṇayāmṛtena nirṇayāmṛtābhyām nirṇayāmṛtaiḥ
Dativenirṇayāmṛtāya nirṇayāmṛtābhyām nirṇayāmṛtebhyaḥ
Ablativenirṇayāmṛtāt nirṇayāmṛtābhyām nirṇayāmṛtebhyaḥ
Genitivenirṇayāmṛtasya nirṇayāmṛtayoḥ nirṇayāmṛtānām
Locativenirṇayāmṛte nirṇayāmṛtayoḥ nirṇayāmṛteṣu

Compound nirṇayāmṛta -

Adverb -nirṇayāmṛtam -nirṇayāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria