Declension table of ?nirṇamana

Deva

NeuterSingularDualPlural
Nominativenirṇamanam nirṇamane nirṇamanāni
Vocativenirṇamana nirṇamane nirṇamanāni
Accusativenirṇamanam nirṇamane nirṇamanāni
Instrumentalnirṇamanena nirṇamanābhyām nirṇamanaiḥ
Dativenirṇamanāya nirṇamanābhyām nirṇamanebhyaḥ
Ablativenirṇamanāt nirṇamanābhyām nirṇamanebhyaḥ
Genitivenirṇamanasya nirṇamanayoḥ nirṇamanānām
Locativenirṇamane nirṇamanayoḥ nirṇamaneṣu

Compound nirṇamana -

Adverb -nirṇamanam -nirṇamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria