Declension table of ?nirṇāyaka

Deva

NeuterSingularDualPlural
Nominativenirṇāyakam nirṇāyake nirṇāyakāni
Vocativenirṇāyaka nirṇāyake nirṇāyakāni
Accusativenirṇāyakam nirṇāyake nirṇāyakāni
Instrumentalnirṇāyakena nirṇāyakābhyām nirṇāyakaiḥ
Dativenirṇāyakāya nirṇāyakābhyām nirṇāyakebhyaḥ
Ablativenirṇāyakāt nirṇāyakābhyām nirṇāyakebhyaḥ
Genitivenirṇāyakasya nirṇāyakayoḥ nirṇāyakānām
Locativenirṇāyake nirṇāyakayoḥ nirṇāyakeṣu

Compound nirṇāyaka -

Adverb -nirṇāyakam -nirṇāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria