Declension table of ?nipuṇadṛśā

Deva

FeminineSingularDualPlural
Nominativenipuṇadṛśā nipuṇadṛśe nipuṇadṛśāḥ
Vocativenipuṇadṛśe nipuṇadṛśe nipuṇadṛśāḥ
Accusativenipuṇadṛśām nipuṇadṛśe nipuṇadṛśāḥ
Instrumentalnipuṇadṛśayā nipuṇadṛśābhyām nipuṇadṛśābhiḥ
Dativenipuṇadṛśāyai nipuṇadṛśābhyām nipuṇadṛśābhyaḥ
Ablativenipuṇadṛśāyāḥ nipuṇadṛśābhyām nipuṇadṛśābhyaḥ
Genitivenipuṇadṛśāyāḥ nipuṇadṛśayoḥ nipuṇadṛśānām
Locativenipuṇadṛśāyām nipuṇadṛśayoḥ nipuṇadṛśāsu

Adverb -nipuṇadṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria