Declension table of ?nipītatoya

Deva

MasculineSingularDualPlural
Nominativenipītatoyaḥ nipītatoyau nipītatoyāḥ
Vocativenipītatoya nipītatoyau nipītatoyāḥ
Accusativenipītatoyam nipītatoyau nipītatoyān
Instrumentalnipītatoyena nipītatoyābhyām nipītatoyaiḥ nipītatoyebhiḥ
Dativenipītatoyāya nipītatoyābhyām nipītatoyebhyaḥ
Ablativenipītatoyāt nipītatoyābhyām nipītatoyebhyaḥ
Genitivenipītatoyasya nipītatoyayoḥ nipītatoyānām
Locativenipītatoye nipītatoyayoḥ nipītatoyeṣu

Compound nipītatoya -

Adverb -nipītatoyam -nipītatoyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria