Declension table of ?nipīḍayat

Deva

MasculineSingularDualPlural
Nominativenipīḍayan nipīḍayantau nipīḍayantaḥ
Vocativenipīḍayan nipīḍayantau nipīḍayantaḥ
Accusativenipīḍayantam nipīḍayantau nipīḍayataḥ
Instrumentalnipīḍayatā nipīḍayadbhyām nipīḍayadbhiḥ
Dativenipīḍayate nipīḍayadbhyām nipīḍayadbhyaḥ
Ablativenipīḍayataḥ nipīḍayadbhyām nipīḍayadbhyaḥ
Genitivenipīḍayataḥ nipīḍayatoḥ nipīḍayatām
Locativenipīḍayati nipīḍayatoḥ nipīḍayatsu

Compound nipīḍayat -

Adverb -nipīḍayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria