Declension table of ?nipīḍana

Deva

NeuterSingularDualPlural
Nominativenipīḍanam nipīḍane nipīḍanāni
Vocativenipīḍana nipīḍane nipīḍanāni
Accusativenipīḍanam nipīḍane nipīḍanāni
Instrumentalnipīḍanena nipīḍanābhyām nipīḍanaiḥ
Dativenipīḍanāya nipīḍanābhyām nipīḍanebhyaḥ
Ablativenipīḍanāt nipīḍanābhyām nipīḍanebhyaḥ
Genitivenipīḍanasya nipīḍanayoḥ nipīḍanānām
Locativenipīḍane nipīḍanayoḥ nipīḍaneṣu

Compound nipīḍana -

Adverb -nipīḍanam -nipīḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria