Declension table of ?nipātanīya

Deva

MasculineSingularDualPlural
Nominativenipātanīyaḥ nipātanīyau nipātanīyāḥ
Vocativenipātanīya nipātanīyau nipātanīyāḥ
Accusativenipātanīyam nipātanīyau nipātanīyān
Instrumentalnipātanīyena nipātanīyābhyām nipātanīyaiḥ nipātanīyebhiḥ
Dativenipātanīyāya nipātanīyābhyām nipātanīyebhyaḥ
Ablativenipātanīyāt nipātanīyābhyām nipātanīyebhyaḥ
Genitivenipātanīyasya nipātanīyayoḥ nipātanīyānām
Locativenipātanīye nipātanīyayoḥ nipātanīyeṣu

Compound nipātanīya -

Adverb -nipātanīyam -nipātanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria