Declension table of ?ninditṛ

Deva

MasculineSingularDualPlural
Nominativeninditā ninditārau ninditāraḥ
Vocativeninditaḥ ninditārau ninditāraḥ
Accusativeninditāram ninditārau ninditṝn
Instrumentalninditrā ninditṛbhyām ninditṛbhiḥ
Dativeninditre ninditṛbhyām ninditṛbhyaḥ
Ablativenindituḥ ninditṛbhyām ninditṛbhyaḥ
Genitivenindituḥ ninditroḥ ninditṝṇām
Locativeninditari ninditroḥ ninditṛṣu

Compound ninditṛ -

Adverb -ninditṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria