Declension table of ?ninarda

Deva

MasculineSingularDualPlural
Nominativeninardaḥ ninardau ninardāḥ
Vocativeninarda ninardau ninardāḥ
Accusativeninardam ninardau ninardān
Instrumentalninardena ninardābhyām ninardaiḥ ninardebhiḥ
Dativeninardāya ninardābhyām ninardebhyaḥ
Ablativeninardāt ninardābhyām ninardebhyaḥ
Genitiveninardasya ninardayoḥ ninardānām
Locativeninarde ninardayoḥ ninardeṣu

Compound ninarda -

Adverb -ninardam -ninardāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria