Declension table of ?ninaddhā

Deva

FeminineSingularDualPlural
Nominativeninaddhā ninaddhe ninaddhāḥ
Vocativeninaddhe ninaddhe ninaddhāḥ
Accusativeninaddhām ninaddhe ninaddhāḥ
Instrumentalninaddhayā ninaddhābhyām ninaddhābhiḥ
Dativeninaddhāyai ninaddhābhyām ninaddhābhyaḥ
Ablativeninaddhāyāḥ ninaddhābhyām ninaddhābhyaḥ
Genitiveninaddhāyāḥ ninaddhayoḥ ninaddhānām
Locativeninaddhāyām ninaddhayoḥ ninaddhāsu

Adverb -ninaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria