Declension table of ?nimnita

Deva

MasculineSingularDualPlural
Nominativenimnitaḥ nimnitau nimnitāḥ
Vocativenimnita nimnitau nimnitāḥ
Accusativenimnitam nimnitau nimnitān
Instrumentalnimnitena nimnitābhyām nimnitaiḥ nimnitebhiḥ
Dativenimnitāya nimnitābhyām nimnitebhyaḥ
Ablativenimnitāt nimnitābhyām nimnitebhyaḥ
Genitivenimnitasya nimnitayoḥ nimnitānām
Locativenimnite nimnitayoḥ nimniteṣu

Compound nimnita -

Adverb -nimnitam -nimnitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria