Declension table of ?nimnatva

Deva

NeuterSingularDualPlural
Nominativenimnatvam nimnatve nimnatvāni
Vocativenimnatva nimnatve nimnatvāni
Accusativenimnatvam nimnatve nimnatvāni
Instrumentalnimnatvena nimnatvābhyām nimnatvaiḥ
Dativenimnatvāya nimnatvābhyām nimnatvebhyaḥ
Ablativenimnatvāt nimnatvābhyām nimnatvebhyaḥ
Genitivenimnatvasya nimnatvayoḥ nimnatvānām
Locativenimnatve nimnatvayoḥ nimnatveṣu

Compound nimnatva -

Adverb -nimnatvam -nimnatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria