Declension table of ?nimnalalāṭā

Deva

FeminineSingularDualPlural
Nominativenimnalalāṭā nimnalalāṭe nimnalalāṭāḥ
Vocativenimnalalāṭe nimnalalāṭe nimnalalāṭāḥ
Accusativenimnalalāṭām nimnalalāṭe nimnalalāṭāḥ
Instrumentalnimnalalāṭayā nimnalalāṭābhyām nimnalalāṭābhiḥ
Dativenimnalalāṭāyai nimnalalāṭābhyām nimnalalāṭābhyaḥ
Ablativenimnalalāṭāyāḥ nimnalalāṭābhyām nimnalalāṭābhyaḥ
Genitivenimnalalāṭāyāḥ nimnalalāṭayoḥ nimnalalāṭānām
Locativenimnalalāṭāyām nimnalalāṭayoḥ nimnalalāṭāsu

Adverb -nimnalalāṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria