Declension table of ?nimnagata

Deva

MasculineSingularDualPlural
Nominativenimnagataḥ nimnagatau nimnagatāḥ
Vocativenimnagata nimnagatau nimnagatāḥ
Accusativenimnagatam nimnagatau nimnagatān
Instrumentalnimnagatena nimnagatābhyām nimnagataiḥ nimnagatebhiḥ
Dativenimnagatāya nimnagatābhyām nimnagatebhyaḥ
Ablativenimnagatāt nimnagatābhyām nimnagatebhyaḥ
Genitivenimnagatasya nimnagatayoḥ nimnagatānām
Locativenimnagate nimnagatayoḥ nimnagateṣu

Compound nimnagata -

Adverb -nimnagatam -nimnagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria