Declension table of ?nimittavedhin

Deva

MasculineSingularDualPlural
Nominativenimittavedhī nimittavedhinau nimittavedhinaḥ
Vocativenimittavedhin nimittavedhinau nimittavedhinaḥ
Accusativenimittavedhinam nimittavedhinau nimittavedhinaḥ
Instrumentalnimittavedhinā nimittavedhibhyām nimittavedhibhiḥ
Dativenimittavedhine nimittavedhibhyām nimittavedhibhyaḥ
Ablativenimittavedhinaḥ nimittavedhibhyām nimittavedhibhyaḥ
Genitivenimittavedhinaḥ nimittavedhinoḥ nimittavedhinām
Locativenimittavedhini nimittavedhinoḥ nimittavedhiṣu

Compound nimittavedhi -

Adverb -nimittavedhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria