Declension table of ?nimittatā

Deva

FeminineSingularDualPlural
Nominativenimittatā nimittate nimittatāḥ
Vocativenimittate nimittate nimittatāḥ
Accusativenimittatām nimittate nimittatāḥ
Instrumentalnimittatayā nimittatābhyām nimittatābhiḥ
Dativenimittatāyai nimittatābhyām nimittatābhyaḥ
Ablativenimittatāyāḥ nimittatābhyām nimittatābhyaḥ
Genitivenimittatāyāḥ nimittatayoḥ nimittatānām
Locativenimittatāyām nimittatayoḥ nimittatāsu

Adverb -nimittatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria