Declension table of ?nimittanidāna

Deva

NeuterSingularDualPlural
Nominativenimittanidānam nimittanidāne nimittanidānāni
Vocativenimittanidāna nimittanidāne nimittanidānāni
Accusativenimittanidānam nimittanidāne nimittanidānāni
Instrumentalnimittanidānena nimittanidānābhyām nimittanidānaiḥ
Dativenimittanidānāya nimittanidānābhyām nimittanidānebhyaḥ
Ablativenimittanidānāt nimittanidānābhyām nimittanidānebhyaḥ
Genitivenimittanidānasya nimittanidānayoḥ nimittanidānānām
Locativenimittanidāne nimittanidānayoḥ nimittanidāneṣu

Compound nimittanidāna -

Adverb -nimittanidānam -nimittanidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria