Declension table of ?nimittakṛt

Deva

MasculineSingularDualPlural
Nominativenimittakṛt nimittakṛtau nimittakṛtaḥ
Vocativenimittakṛt nimittakṛtau nimittakṛtaḥ
Accusativenimittakṛtam nimittakṛtau nimittakṛtaḥ
Instrumentalnimittakṛtā nimittakṛdbhyām nimittakṛdbhiḥ
Dativenimittakṛte nimittakṛdbhyām nimittakṛdbhyaḥ
Ablativenimittakṛtaḥ nimittakṛdbhyām nimittakṛdbhyaḥ
Genitivenimittakṛtaḥ nimittakṛtoḥ nimittakṛtām
Locativenimittakṛti nimittakṛtoḥ nimittakṛtsu

Compound nimittakṛt -

Adverb -nimittakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria