Declension table of ?nimittajñā

Deva

FeminineSingularDualPlural
Nominativenimittajñā nimittajñe nimittajñāḥ
Vocativenimittajñe nimittajñe nimittajñāḥ
Accusativenimittajñām nimittajñe nimittajñāḥ
Instrumentalnimittajñayā nimittajñābhyām nimittajñābhiḥ
Dativenimittajñāyai nimittajñābhyām nimittajñābhyaḥ
Ablativenimittajñāyāḥ nimittajñābhyām nimittajñābhyaḥ
Genitivenimittajñāyāḥ nimittajñayoḥ nimittajñānām
Locativenimittajñāyām nimittajñayoḥ nimittajñāsu

Adverb -nimittajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria