Declension table of ?nimittadharma

Deva

MasculineSingularDualPlural
Nominativenimittadharmaḥ nimittadharmau nimittadharmāḥ
Vocativenimittadharma nimittadharmau nimittadharmāḥ
Accusativenimittadharmam nimittadharmau nimittadharmān
Instrumentalnimittadharmeṇa nimittadharmābhyām nimittadharmaiḥ nimittadharmebhiḥ
Dativenimittadharmāya nimittadharmābhyām nimittadharmebhyaḥ
Ablativenimittadharmāt nimittadharmābhyām nimittadharmebhyaḥ
Genitivenimittadharmasya nimittadharmayoḥ nimittadharmāṇām
Locativenimittadharme nimittadharmayoḥ nimittadharmeṣu

Compound nimittadharma -

Adverb -nimittadharmam -nimittadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria