Declension table of ?nimīlitākṣa

Deva

NeuterSingularDualPlural
Nominativenimīlitākṣam nimīlitākṣe nimīlitākṣāṇi
Vocativenimīlitākṣa nimīlitākṣe nimīlitākṣāṇi
Accusativenimīlitākṣam nimīlitākṣe nimīlitākṣāṇi
Instrumentalnimīlitākṣeṇa nimīlitākṣābhyām nimīlitākṣaiḥ
Dativenimīlitākṣāya nimīlitākṣābhyām nimīlitākṣebhyaḥ
Ablativenimīlitākṣāt nimīlitākṣābhyām nimīlitākṣebhyaḥ
Genitivenimīlitākṣasya nimīlitākṣayoḥ nimīlitākṣāṇām
Locativenimīlitākṣe nimīlitākṣayoḥ nimīlitākṣeṣu

Compound nimīlitākṣa -

Adverb -nimīlitākṣam -nimīlitākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria