Declension table of ?nimīlita

Deva

NeuterSingularDualPlural
Nominativenimīlitam nimīlite nimīlitāni
Vocativenimīlita nimīlite nimīlitāni
Accusativenimīlitam nimīlite nimīlitāni
Instrumentalnimīlitena nimīlitābhyām nimīlitaiḥ
Dativenimīlitāya nimīlitābhyām nimīlitebhyaḥ
Ablativenimīlitāt nimīlitābhyām nimīlitebhyaḥ
Genitivenimīlitasya nimīlitayoḥ nimīlitānām
Locativenimīlite nimīlitayoḥ nimīliteṣu

Compound nimīlita -

Adverb -nimīlitam -nimīlitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria