Declension table of ?nimeṣaṇa

Deva

NeuterSingularDualPlural
Nominativenimeṣaṇam nimeṣaṇe nimeṣaṇāni
Vocativenimeṣaṇa nimeṣaṇe nimeṣaṇāni
Accusativenimeṣaṇam nimeṣaṇe nimeṣaṇāni
Instrumentalnimeṣaṇena nimeṣaṇābhyām nimeṣaṇaiḥ
Dativenimeṣaṇāya nimeṣaṇābhyām nimeṣaṇebhyaḥ
Ablativenimeṣaṇāt nimeṣaṇābhyām nimeṣaṇebhyaḥ
Genitivenimeṣaṇasya nimeṣaṇayoḥ nimeṣaṇānām
Locativenimeṣaṇe nimeṣaṇayoḥ nimeṣaṇeṣu

Compound nimeṣaṇa -

Adverb -nimeṣaṇam -nimeṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria